मेसोथेरेपी के मुग्धीकरणस्य अनावरणम् : शरीरस्य समागमस्य कृते अनाक्रमणात्मकं समाधानम्
किं भवन्तः तेषां दृढतर-वसा-निक्षेपाणां सह ग्रहणं कुर्वन्ति ये भवतः कठोर-व्यायाम-व्यायाम-सत्रस्य, सुसन्तुलित-आहारस्य च अभावे अपि अचलाः एव तिष्ठन्ति? पारम्परिक-लिपोसक्शन-पद्धतेः अनाक्रान्त-विकल्पस्य अन्वेषणस्य समयः भवेत् ।
मेसोथेरेपी इन्जेक्शन् इत्यस्य परिचयः, एकः विवेकपूर्णः तकनीकः यः व्यक्तिभिः निरन्तरं शरीरस्य मेदः सम्बोधितः भवति, तस्य परिवर्तनं कुर्वन् अस्ति । ये शल्यक्रियाप्रक्रियाणां आश्रयं विना अधिकं समोच्चितं सिल्हूटं इच्छन्ति तेषां कृते, मेसोथेरेपी-उत्पादस्य एकः मेसा-चिकित्सा- उत्पादः आदर्श-विकल्पः भवितुम् अर्हति
प्रायः 'नन-सर्जिकल लिपोसक्शन्' इति नामकरणं , एषा अभिनवः विधिः दशकद्वयाधिकं यावत् विविधदेशेषु अनुकूलसमाधानं भवति एतत् विशेषतया तान् लघु, तथापि अविश्वसनीयं प्रतिरोधी, वसायुक्तं निक्षेपं लक्ष्यं करोति यत् आहारः व्यायामश्च निराकरणाय असमर्थः प्रतीयते।
मेसोथेरेपी प्रक्रिया कथं कार्यं करोति ?
इत्यस्य प्रभावशीलता वसा-विलय-मेसोथेरेपी- विटामिन-खनिज-अमीनो-अम्लानां, औषध-ग्रेड-यौगिकानां च विटामिन-धातु-रूप्यकाणां सुक्ष्मरूपेण सूत्रित-मिश्रणं भवति एते सामग्रीः निर्दिष्टेषु क्षेत्रेषु प्रविष्टाः भवन्ति, प्रभावीरूपेण ऊतकानाम् अन्तः मेदः कोशिकानां भङ्गं कुर्वन्ति । इयं प्रक्रिया सुरक्षिता कुशलं च, बहुविधशरीरभागेषु प्रयोज्यम्, चिन्, उदरं, पार्श्वयोः च सामान्यं ध्यानं भवति ।
प्रक्रियायाः अवगमनम् २.
यद्यपि प्रत्येकस्य व्यक्तिस्य कृते आवश्यकाः सत्रस्य संख्या भिन्ना भवितुम् अर्हति तथापि अधिकांशजनानां कृते इष्टतमं वसा-विलयन-परिणामान् प्राप्तुं त्रयः सत्राः लाभाः भवन्ति उपचारक्षेत्रस्य कृते अस्थायी सूजनं जलीकरणं च अनुभवितुं सामान्यम्, यत् सामान्यतया 48 घण्टानां अन्तः शान्तं भवति। वास्तविकं परिवर्तनं चिकित्सापश्चात् प्रायः सप्ताहद्वयं स्पष्टं भवति।
मेसोथेरेपी के साथ सामान्यतः उपचारित क्षेत्र
मेसोथेरेपी इन्जेक्शन् क्षेत्रेषु लक्षितं दृष्टिकोणं प्रददाति ये सामान्यतया पारम्परिकवजनक्षयविधिषु प्रतिरोधकाः भवन्ति।
केचन बहुधा सम्बोधितक्षेत्राणि सन्ति-
- पृष्ठीय मेदः - भवतः पृष्ठे अनिष्टं उदग्रं विदां कुर्वन्तु।
- नितम्ब: अधिकमूर्तिकृतरूपेण पार्श्वयोः अधः प्रदेशानां च लक्ष्यं कुर्वन्तु।
- पेट: स्लीकर प्रोफाइल कृते उदरं पार्श्वं च चिकनी आउट् कुर्वन्तु।
- चिन के नीचे: अधिक विशिष्ट जबड़न के लिए द्विगुणित चिन को कम करें।
- जॉल्स् : कायाकल्पितरूपस्य कृते हनुमत्स्य अधः त्वचां क्षीणं कुर्वन्तु।
- ऊरु: अधिक सुव्यवस्थित पैर समोच्च के लिए ऊरुओं का तीर तीर तीर तीर दी जाते हैं।
मेसोथेरेपी का लाभ .
लोभः मेसाचिकित्सा-इञ्जेक्शन्-विलयन-वसा- तेषां शरीर-विग्रहस्य अ-शल्य-पद्धतिः अस्ति । गतानि आक्रामकलिपोसक्शन्-प्रक्रियाणां दिवसाः; तस्य स्थाने, इन्जेक्शन्-मालायां भवतः सदैव आकांक्षितं भौतिकं भवतः प्राप्तौ भवतः सहायकं भवितुम् अर्हति । इदं सूक्ष्मं शक्तिशाली च पद्धतिः अस्ति यत् भवतः भौतिकं परिष्कृतं कर्तुं सम्बद्धं डुअरटाइम् अथवा सर्जिकल जोखिमं विना।
यदि भवान् तेषां हठिनां मेदः निक्षेपाणां प्रभारं गृहीत्वा स्वस्य अधिकं मूर्तिपूजितं संस्करणं आलिंगयति तर्हि मेसोथेरेपी इन्जेक्शन् भवता अन्विष्यमाणं उत्तरं भवितुम् अर्हति। एकं सुचारुतरं, अधिकं यौवनरूपं वर्णं च स्वागतं करोति तथा च एकं शरीरं यत् भवतः फिटनेस-कल्याणस्य प्रति भवतः प्रतिबद्धतां प्रतिबिम्बयति।