वयं २००६ तः नैदानिकपरीक्षायां प्रविष्टवन्तः, तथा च चिकित्सासंस्थाभिः सह सहकार्यं कृतवन्तः यथा झेजियाङ्ग विश्वविद्यालयस्य प्रथमसम्बद्धास्पतालम्, शाङ्घाई नवमस्य अस्पतालम्, एट्सी। परिणामानि दर्शयन्ति यत् प्लास्टिक-शल्यक्रियायाः कृते अस्माकं क्रॉस्-लिङ्क्ड् सोडियम-हायलुरेट-जेल् नैदानिक-आवश्यकतानां पूर्तिं कर्तुं शक्नोति,सज्जित-उत्पादानाम् गुणवत्ता स्थिरं भवति, पूरक-प्रभावः उत्तमः अस्ति, अनुरक्षण-समयः दीर्घः अस्ति, तथा च प्रतिकूल-प्रतिक्रियाणां गतिः न्यूना अस्ति।तथा च न्यूनता भवति।तथा च न्यूनता भवति।तथा।