शताब्दशः यावत् जनाः यौवनस्य, दीप्तिमन्तस्य त्वचायाः रहस्यं अन्विषन्ति । क्लिओपात्रस्य पौराणिकदुग्धस्नानात् आरभ्य आधुनिकत्वक्-संरक्षण-नवीनीकरणानि यावत्, दीप्तिमन्-वर्णस्य अन्वेषणं कालातीतम् अस्ति । अन्तिमेषु वर्षेषु एकः घटकः शेषेभ्यः उपरि वर्धितः, सौन्दर्य-उत्साहिनां, व्यावसायिकानां च मनोहरं कृत्वा अली
अधिकं पठन्तु .