मेसोथेरेपी इत्यनेन अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्ता अस्ति यतोहि तस्य अनाक्रामकप्रकृतिः तथा च विविधप्रसाधनचिकित्सासु, मेदः-हानितः आरभ्य त्वचाकायाकल्पपर्यन्तम्। प्रारम्भे फ्रान्सदेशे डॉ. मिशेल पिस्टर् इत्यनेन विकसितः, मेसोथेरेपी इत्यनेन विटामिन, एन्जाइम्स्, हार्मोन, इत्येतयोः काकटेल् इन्जेक्टिङ्ग् भवति ।
अधिकं पठन्तु .