दृश्य: 96 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-10-31 मूल: क्षेत्र
मेसोथेरेपी एक अनाक्रामक सौन्दर्य प्रसाधन प्रक्रिया है जो हाल में वर्षों में लोकप्रियता प्राप्त की जाती है, जिसका त्वचा का कायायोजन एवं केश वृद्धि को बढ़ावा देने की क्षमता के लिए। अस्मिन् तकनीके विटामिन-खनिज-आदीनां काकटेल्-प्रवर्तनं भवति, अन्ये पोषकाणि च प्रत्यक्षतया मेसोडर्म्-मध्ये, त्वचा-मध्य-स्तरं च कुर्वन्ति यद्यपि मेसोथेरेपी इत्यस्य उपयोगः सामान्यतया मुखस्य कायाकल्पार्थं भवति तथापि केशक्षयस्य चिकित्सारूपेण अपि अस्य अन्वेषणं क्रियते । अस्मिन् लेखे वयं केशचिकित्सायाः, तस्य लाभस्य, कथं कार्यं करोति इति च मेसोथेरेपी इत्यस्य अवधारणायां गमिष्यामः ।
मेसोथेरेपी एकः अ-शल्य-प्रसाधन-प्रक्रिया अस्ति यस्मिन् विटामिन-खनिज-आदीनां काकटेल्-प्रक्षेपणं भवति, मेसोडर्मर्म-मध्ये, त्वचा-मध्य-स्तरं च भवति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . एषा तकनीकः प्रथमवारं फ्रान्सदेशे १९५० तमे दशके डॉ. मिशेल पिस्टर् इत्यनेन विकसिता आसीत्, ततः परं विश्वव्यापीरूपेण त्वचां कायाकल्पस्य, केशवृद्धेः प्रचारस्य च क्षमतायाः कारणात् विश्वव्यापीरूपेण लोकप्रियतां प्राप्तवान् अस्ति
मेसोडर्मः त्वचस्य स्तरः अस्ति यस्मिन् रक्तवाहिनी, लसिकापात्रं, संयोजक ऊतकं च भवति । त्वक्-रोम-कूपयोः पोषक-आक्सीजन-प्रदानस्य दायित्वं भवति । यदा मेसोडर्मः पोषक-समृद्धेन काकटेल्-सहितं प्रविष्टः भवति तदा सः कोलेजन-उत्पादनस्य उत्तेजने, रक्त-सञ्चारं सुधारयितुम्, केश-वृद्धिं च प्रवर्तयितुं साहाय्यं कर्तुं शक्नोति
मेसोथेरेपी इत्यस्य केशवृद्धेः प्रवर्धनार्थं अनेकाः लाभाः सन्ति, यत्र सन्ति:
केशवृद्ध्यर्थं मेसोथेरेपी इत्यस्य एकः मुख्यः लाभः रक्तसञ्चारः सुदृढः अस्ति । मेसोडर्म-मध्ये प्रविष्टः पोषक-समृद्धः काकटेल्-इत्येतत् शिरोभागे रक्त-प्रवाहं वर्धयितुं साहाय्यं कर्तुं शक्नोति, येन केश-कूपाः आक्सीजनस्य, पोषक-द्रव्याणां च सह स्वस्थ-केश-उत्पादनाय आवश्यकाः सन्ति
कोलेजनः एकः प्रोटीनः अस्ति यः स्वस्थत्वक्-केशानां च कृते अत्यावश्यकः अस्ति । एतत् त्वचा-केश-कूपानां संरचनां समर्थनं च प्रदाति, येन ते दृढं स्वस्थं च स्थापयितुं साहाय्यं कुर्वन्ति । मेसोथेरेपी कोलेजनस्य उत्पादनं उत्तेजितुं साहाय्यं कर्तुं शक्नोति, यत् स्थूलतरं, स्वस्थतरं केशं जनयितुं शक्नोति ।
केशवृद्ध्यर्थं मेसोथेरेपी इत्यस्य अन्यः लाभः केशक्षयस्य न्यूनीकरणं भवति । मेसोडर्म-नगरे प्रविष्टाः पोषकाणि केश-कूपं सुदृढं कर्तुं केशान् बहिः न गन्तुं च साहाय्यं कर्तुं शक्नुवन्ति । एतत् विशेषतया तनावस्य, हार्मोनलपरिवर्तनस्य, अन्यकारकाणां वा कारणेन केशक्षयस्य अनुभवं कुर्वतां कृते लाभप्रदं भवितुम् अर्हति ।
मेसोथेरेपी केशानां बनावटं स्थूलतां च सुधारयितुम् अपि साहाय्यं कर्तुं शक्नोति । मेसोडर्म-नगरे प्रविष्टाः पोषकाणि केश-कूपं पोषणं, सुदृढीकरणं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, येन चञ्चलाः, स्वस्थ-दृश्यमानाः केशाः भवन्ति इदं विशेषतया सूक्ष्मं, कृशं केशं युक्तानां कृते लाभप्रदं भवितुम् अर्हति ।
मेसोथेरेपी विटामिन, खनिज, अन्येषां पोषकद्रव्याणां काकटेल् इन्जेक्शनं कृत्वा प्रत्यक्षतया मेसोडर्म् इत्यत्र प्रविष्ट्य कार्यं करोति । इदं काकटेल् विशेषतया केशवृद्धिं प्रवर्धयितुं निर्मितम् अस्ति तथा च बायोटिन्, केराटिन्, अमीनो अम्लानि इत्यादीनि सामग्रीनि समाविष्टानि भवितुम् अर्हन्ति ।
एकदा काकटेल् मेसोडर्मे इन्जेक्शनं कृत्वा त्वक्-केश-कूपैः अवशोष्यते । ततः पोषकद्रव्याणि कोलेजनस्य उत्पादनं उत्तेजयितुं, रक्तसञ्चारं सुदृढं कर्तुं, केशानां कूपं च सुदृढां कर्तुं कार्यं कुर्वन्ति । एतेन केशवृद्धिः वर्धिता, केशक्षयः न्यूनीकृतः, केशस्य बनावटः, स्थूलता च उन्नतिः भवितुम् अर्हति ।
मेसोथेरेपी एकः अनाक्रामकः प्रक्रिया अस्ति या सामान्यतया सत्रस्य श्रृङ्खलायां क्रियते, यत्र कतिपयेषु सप्ताहेषु अन्तरं भवति । आवश्यकसत्रस्य संख्या व्यक्तिस्य तेषां विशिष्टकेशवृद्धिलक्ष्याणां च उपरि निर्भरं भविष्यति।
मेसोथेरेपी केशवृद्धिं प्रवर्धयितुं केशक्षयस्य सम्बोधनार्थं च आशाजनकं चिकित्सां करोति । रक्तसञ्चारं सुदृढां कर्तुं, कोलेजन-उत्पादनं उत्तेजितुं, केश-कूपं च सुदृढं कर्तुं तस्य क्षमता तेषां केशानां स्वास्थ्यं, स्वरूपं च सुधारयितुम् इच्छुकानां कृते प्रभावी विकल्पं करोति परन्तु, भवतः कृते मेसोथेरेपी समीचीनचिकित्साविकल्पः अस्ति वा इति निर्धारयितुं योग्येन स्वास्थ्यसेवाव्यावसायिकेन सह परामर्शः महत्त्वपूर्णः अस्ति।