ग्लूटायोन, प्रायः 'मास्टर एण्टीऑक्सिडेण्ट् इति उच्यते,' स्वाभाविकतया मानवशरीरे उत्पाद्यते तथा च कोशिकीयस्वास्थ्यस्य महत्त्वपूर्णां भूमिकां निर्वहति परन्तु आधुनिकजीवनशैलीकारकाः, प्रदूषणं, दुर्बलः आहारः च ग्लूटाथियोनस्य स्तरं क्षीणं कर्तुं शक्नुवन्ति, येन समग्रकल्याणं प्रभावितं भवति ।
अधिकं पठन्तु .